B 20-22 Bṛhatsaṃhitā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 20/22
Title: Bṛhatsaṃhitā
Dimensions: 32 x 4.5 cm x 196 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/162
Remarks:


Reel No. B 20-22 Inventory No. 13163

Title Bṛhatsaṃhitāṭīkā

Author Bhaṭṭotpala

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 32.0 x 4.5 cm

Binding Hole one in centre left

Folios 225

Lines per Folio 6

Foliation figures in middle right-hand margin and letters in middle left-hand margin of the verso

Scribe Mahāpātra śrī jayasiṃha Malla

Date of Copying NS 471

Place of Deposit NAK

Accession No. 4/162

Manuscript Features

Excerpts

«Beginning: »

❖ oṃ namaḥ sūryāya ||

praṇipatya mahādevaṃ

bhuvanaguruṃ dinakarañ ca lokeśaṃ |

bhaṭotpalo laghutarāṃ

jātakaṭīkāṃ karoti harṣakarīṃ ||

satām ayaṃ ācāro yacchāstrāraṃbhaṇābhimatadevatā namaskāreṇa tatas stutyā vā tadbhaktiviśeṣeṇa vābhipretārthasaṃsiddhiṃ vāñchanti |

tadayaṃ apyāvantakācārya varāhamihiro ʼrkkalabd[h]avaraprasādo jyotiḥśtrasaṅgrahaṅgaṇitaskandhād anaṃtaraṃ horāskandhaṃ cikīrṣur aśeṣabighnopashāntaye bhagavataḥ sūryād ātmagāminī vāksiddhiṃ āśāste || mūrttitve iti (fol. 1v1–4)

«End: »

svabhrāntike aṭatasamāya sūryariveṣṭitāṅgāni yasya vastrair vvihīna nagna ityaprekṣa puruṣa pumān | aṭa āmaraṇa cauras taskarena(!) balenāgninā vyākulitaḥ kṣubhito ʼntarātmā yasyeti (kro)śatarod iti seṣasya mīnasyāntargas tu tārā ityarthaḥ | eṣa vyāla dreṣkāṇo bho(!)masatkaś ca | deṣkāṇasva+paprayojanapradeśeṣu vyākhyātaṃ | anyaccāsya prayojanaṃ caurarūpasthānādi jñāne uktañ ca drekkāṇais taskarāḥ smṛtāḥ || 36 || (fol. 225r4–225v1)

«Colophon: »

iti saṃkṣepaṭīkāyān drekkāṇarūpādhyāyaḥ pañcaviṃśatitamaḥ ca ṭīkeyaṃ saṃkṣiptā horāśāstravarāhamihirakṛte bhaṭotpalenakṛtāḥ samāptāḥ || ❁ ||

bhagnapṛṣṭi kaṭi grīvā…

samvat 471 śrāvaṇaśuklacaturthī para pañcamyān tithau || hasta(!)nakṣatre || sādhyayoge || bṛhaspativāsare samāptam iti || ❁ || likhiti śrīmānīgalake uttaravihāre hnolavihāra kuṭusvajapradhānāṅgamahāpātraśrījayasīmhamallavarmaṇaiḥ svārthaparārthahetunā svahastena likhitam iti || śubham astu sarvvajagatāṃ || (fol. 225v2–5)

Microfilm Details

Reel No. B 20/22

Date of Filming 13-09-1970

Exposures 230

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 01-12-2009

Bibliography